Original

न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित् ।नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि ॥ ३६ ॥

Segmented

न मन्त्रयेयम् अन्यैः ते सचिवैः सह कर्हिचित् नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि

Analysis

Word Lemma Parse
pos=i
मन्त्रयेयम् मन्त्रय् pos=v,p=1,n=s,l=vidhilin
अन्यैः अन्य pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
सचिवैः सचिव pos=n,g=m,c=3,n=p
सह सह pos=i
कर्हिचित् कर्हिचित् pos=i
नीतिमन्तः नीतिमत् pos=a,g=m,c=1,n=p
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
वृथा वृथा pos=i
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
परे पर pos=n,g=m,c=1,n=p
मयि मद् pos=n,g=,c=7,n=s