Original

मदीया माननीयास्ते श्रोतव्यं च हितं वचः ।कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा ॥ ३५ ॥

Segmented

मदीया माननीयाः ते श्रोतव्यम् च हितम् वचः कल्पिता या च ते वृत्तिः सा भवेत् तव सु स्थिरा

Analysis

Word Lemma Parse
मदीया मदीय pos=a,g=m,c=1,n=p
माननीयाः मानय् pos=va,g=m,c=1,n=p,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
pos=i
हितम् हित pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
कल्पिता कल्पय् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
स्थिरा स्थिर pos=a,g=f,c=1,n=s