Original

यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते ।समयं कृतमिच्छामि वर्तितव्यं यथा मयि ॥ ३४ ॥

Segmented

यदि तु एतत् मया कार्यम् मृगेन्द्रो यदि मन्यते समयम् कृतम् इच्छामि वर्तितव्यम् यथा मयि

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मृगेन्द्रो मृगेन्द्र pos=n,g=m,c=1,n=s
यदि यदि pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
समयम् समय pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
इच्छामि इष् pos=v,p=1,n=s,l=lat
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
यथा यथा pos=i
मयि मद् pos=n,g=,c=7,n=s