Original

अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः ।उपघातैर्यथा भृत्या दूषिता निधनं गताः ॥ ३३ ॥

Segmented

अपराधैः न तावन्तो भृत्याः शिष्टा नराधिपैः उपघातैः यथा भृत्या दूषिता निधनम् गताः

Analysis

Word Lemma Parse
अपराधैः अपराध pos=n,g=m,c=3,n=p
pos=i
तावन्तो तावत् pos=a,g=m,c=1,n=p
भृत्याः भृत्य pos=n,g=m,c=1,n=p
शिष्टा शास् pos=va,g=m,c=1,n=p,f=part
नराधिपैः नराधिप pos=n,g=m,c=3,n=p
उपघातैः उपघात pos=n,g=m,c=3,n=p
यथा यथा pos=i
भृत्या भृत्य pos=n,g=m,c=1,n=p
दूषिता दूषय् pos=va,g=m,c=1,n=p,f=part
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part