Original

पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् ।विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ ३२ ॥

Segmented

पानीयम् वा निरायासम् स्वादु अन्नम् वा भय-उत्तरम् विचार्य खलु पश्यामि तत् सुखम् यत्र निर्वृतिः

Analysis

Word Lemma Parse
पानीयम् पानीय pos=n,g=n,c=1,n=s
वा वा pos=i
निरायासम् निरायास pos=a,g=n,c=1,n=s
स्वादु स्वादु pos=a,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
वा वा pos=i
भय भय pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
विचार्य विचारय् pos=vi
खलु खलु pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
निर्वृतिः निर्वृति pos=n,g=f,c=1,n=s