Original

नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि ।न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् ॥ ३१ ॥

Segmented

नृपेण आह्वा यत् तिष्ठति भयम् हृदि न तत् तिष्ठति तुष्टानाम् वने मूल-फल-आशिन्

Analysis

Word Lemma Parse
नृपेण नृप pos=n,g=m,c=3,n=s
आह्वा आह्वा pos=va,g=m,c=6,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तुष्टानाम् तुष् pos=va,g=m,c=6,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=6,n=p