Original

राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् ।वनचर्या च निःसङ्गा निर्भया निरवग्रहा ॥ ३० ॥

Segmented

राज-उपक्रोश-दोषाः च सर्वे संश्रय-वासिनाम् वन-चर्या च निःसङ्गा निर्भया निरवग्रहा

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
उपक्रोश उपक्रोश pos=n,comp=y
दोषाः दोष pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
संश्रय संश्रय pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
वन वन pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
निःसङ्गा निःसङ्ग pos=a,g=f,c=1,n=s
निर्भया निर्भय pos=a,g=f,c=1,n=s
निरवग्रहा निरवग्रह pos=a,g=f,c=1,n=s