Original

पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः ।परहिंसारुचिः क्रूरो बभूव पुरुषाधमः ॥ ३ ॥

Segmented

पुरिकायाम् पुरि पुरा श्रीमत्याम् पौरिको नृपः पर-हिंसा-रुचिः क्रूरो बभूव पुरुष-अधमः

Analysis

Word Lemma Parse
पुरिकायाम् पुरिकाया pos=n,g=f,c=2,n=s
पुरि पुर् pos=n,g=f,c=7,n=s
पुरा पुर् pos=n,g=f,c=3,n=s
श्रीमत्याम् श्रीमत् pos=a,g=f,c=7,n=s
पौरिको पौरिक pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
हिंसा हिंसा pos=n,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
क्रूरो क्रूर pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s