Original

किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिरनुष्ठिता ।सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः ॥ २९ ॥

Segmented

किम् तु स्वेन अस्मि संतुष्टो दुःखा वृत्तिः अनुष्ठिता सेवायाः च अपि न अभिज्ञः स्व-छन्देन वनेचरः

Analysis

Word Lemma Parse
किम् किम् pos=i
तु तु pos=i
स्वेन स्व pos=a,g=n,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
संतुष्टो संतुष् pos=va,g=m,c=1,n=s,f=part
दुःखा दुःख pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
अनुष्ठिता अनुष्ठा pos=va,g=f,c=1,n=s,f=part
सेवायाः सेवा pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
pos=i
अभिज्ञः अभिज्ञ pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
छन्देन छन्द pos=n,g=m,c=3,n=s
वनेचरः वनेचर pos=a,g=m,c=1,n=s