Original

दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः ।कृती चामोघकर्तासि भाव्यैश्च समलंकृतः ॥ २८ ॥

Segmented

दीर्घदर्शी महा-उत्साहः स्थूललक्ष्यो महा-बलः कृती च अमोघ-कर्ता असि भू च समलंकृतः

Analysis

Word Lemma Parse
दीर्घदर्शी दीर्घदर्शिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
स्थूललक्ष्यो स्थूललक्ष्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
pos=i
अमोघ अमोघ pos=a,comp=y
कर्ता कर्तृ pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
भू भू pos=va,g=n,c=3,n=p,f=krtya
pos=i
समलंकृतः समलंकृ pos=va,g=m,c=1,n=s,f=part