Original

न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः ।ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे ॥ २६ ॥

Segmented

न योक्ष्यति हि मे शीलम् तव भृत्यैः पुरातनैः ते त्वाम् विभेदयिष्यन्ति दुःख-शीलाः मद्-अन्तरे

Analysis

Word Lemma Parse
pos=i
योक्ष्यति युज् pos=v,p=3,n=s,l=lrt
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शीलम् शील pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
पुरातनैः पुरातन pos=a,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
विभेदयिष्यन्ति विभेदय् pos=v,p=3,n=p,l=lrt
दुःख दुःख pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
अन्तरे अन्तरे pos=i