Original

न त्वेवं मम संतोषाद्रोचतेऽन्यन्मृगाधिप ।न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् ॥ २५ ॥

Segmented

न तु एवम् मम संतोषाद् रोचते अन्यत् मृगाधिपैः न कामये सुखान् भोगान् ऐश्वर्यम् वा त्वद्-आश्रयम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एवम् एवम् pos=i
मम मद् pos=n,g=,c=6,n=s
संतोषाद् संतोष pos=n,g=m,c=5,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
अन्यत् अन्य pos=n,g=n,c=1,n=s
मृगाधिपैः मृगाधिप pos=n,g=m,c=8,n=s
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
सुखान् सुख pos=a,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
वा वा pos=i
त्वद् त्वद् pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=2,n=s