Original

तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः ।पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन् ॥ २४ ॥

Segmented

तान् अतीत-उपधा प्राज्ञान् हिते युक्तान् मनस्विन् पूजयेथा महाभागान् यथा आचार्यान् यथा पितॄन्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अतीत अती pos=va,comp=y,f=part
उपधा उपधा pos=n,g=m,c=2,n=p
प्राज्ञान् प्राज्ञ pos=a,g=m,c=2,n=p
हिते हित pos=n,g=n,c=7,n=s
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
मनस्विन् मनस्विन् pos=a,g=m,c=2,n=p
पूजयेथा पूजय् pos=v,p=2,n=s,l=vidhilin
महाभागान् महाभाग pos=a,g=m,c=2,n=p
यथा यथा pos=i
आचार्यान् आचार्य pos=n,g=m,c=2,n=p
यथा यथा pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p