Original

सहायाननुरक्तांस्तु यतेतानुपसंहितान् ।परस्परमसंघुष्टान्विजिगीषूनलोलुपान् ॥ २३ ॥

Segmented

सहायान् अनुरक्तान् तु यतेत अनुपसंहितान् परस्परम् असंघुष्टान् विजिगीषून् अलोलुपान्

Analysis

Word Lemma Parse
सहायान् सहाय pos=n,g=m,c=2,n=p
अनुरक्तान् अनुरञ्ज् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
यतेत यत् pos=v,p=3,n=s,l=vidhilin
अनुपसंहितान् अनुपसंहित pos=a,g=m,c=2,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
असंघुष्टान् असंघुष्ट pos=a,g=m,c=2,n=p
विजिगीषून् विजिगीषु pos=a,g=m,c=2,n=p
अलोलुपान् अलोलुप pos=a,g=m,c=2,n=p