Original

सदृशं मृगराजैतत्तव वाक्यं मदन्तरे ।यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् ॥ २१ ॥

Segmented

सदृशम् मृगराजैः एतत् तव वाक्यम् मद्-अन्तरे यत् सहायान् मृगयसे धर्म-अर्थ-कुशलान् शुचीन्

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=n,c=1,n=s
मृगराजैः मृगराज pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
अन्तरे अन्तरे pos=i
यत् यत् pos=i
सहायान् सहाय pos=n,g=m,c=2,n=p
मृगयसे मृगय् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलान् कुशल pos=a,g=m,c=2,n=p
शुचीन् शुचि pos=a,g=m,c=2,n=p