Original

अथ संपूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः ।गोमायुः प्रश्रितं वाक्यं बभाषे किंचिदानतः ॥ २० ॥

Segmented

अथ सम्पूज्य तद् वाक्यम् मृगेन्द्रस्य महात्मनः गोमायुः प्रश्रितम् वाक्यम् बभाषे किंचिद् आनतः

Analysis

Word Lemma Parse
अथ अथ pos=i
सम्पूज्य सम्पूजय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मृगेन्द्रस्य मृगेन्द्र pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
गोमायुः गोमायु pos=n,g=m,c=1,n=s
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आनतः आनम् pos=va,g=m,c=1,n=s,f=part