Original

तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे ।मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति ॥ १९ ॥

Segmented

तीक्ष्णा वयम् इति ख्याता भवतो ज्ञापयामहे मृदु-पूर्वम् घातिनः ते श्रेयः च अधिगमिष्यति

Analysis

Word Lemma Parse
तीक्ष्णा तीक्ष्ण pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
इति इति pos=i
ख्याता ख्या pos=va,g=m,c=1,n=p,f=part
भवतो भवत् pos=a,g=m,c=6,n=s
ज्ञापयामहे ज्ञापय् pos=v,p=1,n=p,l=lat
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्वम् pos=i
घातिनः घातिन् pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
pos=i
अधिगमिष्यति अधिगम् pos=v,p=3,n=s,l=lrt