Original

तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः ।कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् ॥ १७ ॥

Segmented

तम् शुचिम् पण्डितम् मत्वा शार्दूलः ख्या-विक्रमः कृत्वा आत्म-सदृशीम् पूजाम् साचिव्ये ऽवर्धयत् स्वयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शुचिम् शुचि pos=a,g=m,c=2,n=s
पण्डितम् पण्डित pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
ख्या ख्या pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
आत्म आत्मन् pos=n,comp=y
सदृशीम् सदृश pos=a,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
साचिव्ये साचिव्य pos=n,g=n,c=7,n=s
ऽवर्धयत् वर्धय् pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i