Original

अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् ।इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये ॥ १६ ॥

Segmented

अप्रत्यय-कृताम् गर्ह्याम् अर्थ-अपनय-दूषिताम् इह च अमुत्र च अनिष्टाम् तस्माद् वृत्तिम् न रोचये

Analysis

Word Lemma Parse
अप्रत्यय अप्रत्यय pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
गर्ह्याम् गर्ह् pos=va,g=f,c=2,n=s,f=krtya
अर्थ अर्थ pos=n,comp=y
अपनय अपनय pos=n,comp=y
दूषिताम् दूषय् pos=va,g=f,c=2,n=s,f=part
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
अनिष्टाम् अनिष्ट pos=a,g=f,c=2,n=s
तस्माद् तस्मात् pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat