Original

भवन्तः सर्वलोभेन केवलं भक्षणे रताः ।अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः ॥ १५ ॥

Segmented

भवन्तः सर्व-लोभेन केवलम् भक्षणे रताः अनुबन्धे तु ये दोषाः तान् न पश्यन्ति मोहिताः

Analysis

Word Lemma Parse
भवन्तः भवत् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोभेन लोभ pos=n,g=m,c=3,n=s
केवलम् केवलम् pos=i
भक्षणे भक्षण pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
अनुबन्धे अनुबन्ध pos=n,g=m,c=7,n=s
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part