Original

आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे ।किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् ॥ १४ ॥

Segmented

आश्रमे यो द्विजम् हन्याद् गाम् वा दद्याद् अनाश्रमे किम् नु तत् पातकम् न स्यात् तद् वा दत्तम् वृथा भवेत्

Analysis

Word Lemma Parse
आश्रमे आश्रम pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
गाम् गो pos=n,g=,c=2,n=s
वा वा pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अनाश्रमे अनाश्रम pos=n,g=m,c=7,n=s
किम् किम् pos=i
नु नु pos=i
तत् तद् pos=n,g=n,c=1,n=s
पातकम् पातक pos=n,g=n,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=1,n=s
वा वा pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
वृथा वृथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin