Original

श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम् ।आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् ॥ १३ ॥

Segmented

श्मशाने यदि वासो मे समाधिः मे निशाम्यताम् आत्मा फलति कर्माणि न आश्रमः धर्म-लक्षणम्

Analysis

Word Lemma Parse
श्मशाने श्मशान pos=n,g=n,c=7,n=s
यदि यदि pos=i
वासो वास pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
समाधिः समाधि pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
निशाम्यताम् निशामय् pos=v,p=3,n=s,l=lot
आत्मा आत्मन् pos=n,g=m,c=1,n=s
फलति फल् pos=v,p=3,n=s,l=lat
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s