Original

अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम् ।प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः ॥ १२ ॥

Segmented

अप्रमाणम् प्रसूतिः मे शीलतः क्रियते कुलम् प्रार्थयिष्ये तु तत् कर्म येन विस्तीर्यते यशः

Analysis

Word Lemma Parse
अप्रमाणम् अप्रमाण pos=n,g=n,c=1,n=s
प्रसूतिः प्रसूति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
शीलतः शील pos=n,g=n,c=5,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=1,n=s
प्रार्थयिष्ये प्रार्थय् pos=v,p=1,n=s,l=lrt
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
विस्तीर्यते विस्तृ pos=v,p=3,n=s,l=lat
यशः यशस् pos=n,g=n,c=1,n=s