Original

इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः ।मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ॥ ११ ॥

Segmented

इति तेषाम् वचः श्रुत्वा प्रत्युवाच समाहितः मधुरैः प्रश्रितैः वाक्यैः हेतुमद्भिः अनिष्ठुरैः

Analysis

Word Lemma Parse
इति इति pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
समाहितः समाहित pos=a,g=m,c=1,n=s
मधुरैः मधुर pos=a,g=n,c=3,n=p
प्रश्रितैः प्रश्रित pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
हेतुमद्भिः हेतुमत् pos=a,g=n,c=3,n=p
अनिष्ठुरैः अनिष्ठुर pos=a,g=n,c=3,n=p