Original

तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम् ।भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते ॥ १० ॥

Segmented

तद्-समः वा भव अस्माभिः भक्ष्यान् दास्यामहे वयम् भुङ्क्ष्व शौचम् परित्यज्य यत् हि भुक्तम् तद् अस्ति ते

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
वा वा pos=i
भव भू pos=v,p=2,n=s,l=lot
अस्माभिः मद् pos=n,g=,c=3,n=p
भक्ष्यान् भज् pos=va,g=m,c=1,n=s,f=part
दास्यामहे दा pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
शौचम् शौच pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s