Original

युधिष्ठिर उवाच ।असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः ।ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच असौम्याः सौम्य-रूपेण सौम्याः च असौम्य-दर्शिनः ईदृशान् पुरुषान् तात कथम् विद्यामहे वयम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असौम्याः असौम्य pos=a,g=m,c=1,n=p
सौम्य सौम्य pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
सौम्याः सौम्य pos=a,g=m,c=1,n=p
pos=i
असौम्य असौम्य pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
ईदृशान् ईदृश pos=a,g=m,c=2,n=p
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
विद्यामहे विद् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p