Original

शकुनिरुवाच ।यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना ।ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ॥ ९ ॥

Segmented

शकुनिः उवाच यदि माम् न अभिशङ्कध्वम् विभज्य आत्मानम् आत्मना ततो ऽहम् वः प्रवक्ष्यामि याथातथ्यम् हितम् वचः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अभिशङ्कध्वम् अभिशङ्क् pos=v,p=2,n=p,l=lot
विभज्य विभज् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
याथातथ्यम् याथातथ्य pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s