Original

ऋषय ऊचुः ।इदं श्रेयः परमिति वयमेवाभ्युपास्महे ।शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते ॥ ८ ॥

Segmented

ऋषय ऊचुः इदम् श्रेयः परम् इति वयम् एव अभ्युपास्महे शकुने ब्रूहि यत् श्रेयः भृशम् वै श्रद्दधाम ते

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
इदम् इदम् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
इति इति pos=i
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
अभ्युपास्महे अभ्युपास् pos=v,p=1,n=p,l=lat
शकुने शकुनि pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
भृशम् भृशम् pos=i
वै वै pos=i
श्रद्दधाम श्रद्धा pos=v,p=1,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s