Original

शकुनिरुवाच ।नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् ।उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ॥ ७ ॥

Segmented

शकुनिः उवाच न अहम् युष्मान् प्रशंसामि पङ्क-दिग्धान् रजस्वलान् उच्छिष्ट-भोजिन् मन्दान् अन्ये वै विघस-आशिनः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
युष्मान् त्वद् pos=n,g=,c=2,n=p
प्रशंसामि प्रशंस् pos=v,p=1,n=s,l=lat
पङ्क पङ्क pos=n,comp=y
दिग्धान् दिह् pos=va,g=m,c=2,n=p,f=part
रजस्वलान् रजस्वल pos=a,g=m,c=2,n=p
उच्छिष्ट उच्छिष्ट pos=n,comp=y
भोजिन् भोजिन् pos=a,g=m,c=2,n=p
मन्दान् मन्द pos=a,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
वै वै pos=i
विघस विघस pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p