Original

ऋषय ऊचुः ।अहो बतायं शकुनिर्विघसाशान्प्रशंसति ।अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ॥ ६ ॥

Segmented

ऋषय ऊचुः अहो बत अयम् शकुनिः विघस-आशान् प्रशंसति अस्मान् नूनम् अयम् शास्ति वयम् च विघस-आशिनः

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अहो अहो pos=i
बत बत pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
विघस विघस pos=n,comp=y
आशान् आश pos=n,g=m,c=2,n=p
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
नूनम् नूनम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
वयम् मद् pos=n,g=,c=1,n=p
pos=i
विघस विघस pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p