Original

पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् ।संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः ॥ ५ ॥

Segmented

पुण्यम् च बत कर्म एषाम् प्रशस्तम् च एव जीवितम् संसिद्धाः ते गतिम् मुख्याम् प्राप्ता धर्म-परायणाः

Analysis

Word Lemma Parse
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
बत बत pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s
संसिद्धाः संसिध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
गतिम् गति pos=n,g=f,c=2,n=s
मुख्याम् मुख्य pos=a,g=f,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p