Original

तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः ।सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ॥ ४ ॥

Segmented

तान् आबभाषे भगवान् पक्षी भूत्वा हिरण्मयः सु दुष्करम् मनुष्यैः च यत् कृतम् विघस-आशिन्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
हिरण्मयः हिरण्मय pos=a,g=m,c=1,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
विघस विघस pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=3,n=p