Original

धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः ।त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ॥ ३ ॥

Segmented

धर्मो ऽयम् इति मन्वाना ब्रह्मचर्ये व्यवस्थिताः त्यक्त्वा गृहान् पितॄन् च एव तान् इन्द्रो ऽन्वकृपायत

Analysis

Word Lemma Parse
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मन्वाना मन् pos=va,g=m,c=1,n=p,f=part
ब्रह्मचर्ये ब्रह्मचर्य pos=n,g=n,c=7,n=s
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
त्यक्त्वा त्यज् pos=vi
गृहान् गृह pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽन्वकृपायत अनुकृपाय् pos=v,p=3,n=s,l=lan