Original

तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम् ।प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ॥ २८ ॥

Segmented

तस्मात् त्वम् अपि दुर्धर्ष धैर्यम् आलम्ब्य शाश्वतम् प्रशाधि पृथिवीम् कृत्स्नाम् हत-अमित्राम् नरोत्तम

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
अमित्राम् अमित्र pos=n,g=f,c=2,n=s
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s