Original

ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम् ।उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः ॥ २७ ॥

Segmented

ततस् ते तद् वचः श्रुत्वा तस्य धर्म-अर्थ-संहितम् उत्सृज्य नास्तिक-गतिम् गार्हस्थ्यम् धर्मम् आश्रिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
नास्तिक नास्तिक pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
गार्हस्थ्यम् गार्हस्थ्य pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part