Original

त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः ।वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः ॥ २६ ॥

Segmented

त्रिदिवम् प्राप्य शक्रस्य स्वर्ग-लोके विमत्सराः वसन्ति शाश्वतीः वर्षा जना दुष्कर-कारिणः

Analysis

Word Lemma Parse
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
शक्रस्य शक्र pos=n,g=m,c=6,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
विमत्सराः विमत्सर pos=a,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
वर्षा वर्षा pos=n,g=f,c=2,n=p
जना जन pos=n,g=m,c=1,n=p
दुष्कर दुष्कर pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p