Original

तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः ।लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ॥ २५ ॥

Segmented

तस्मात् स्वधर्मम् आस्थाय सुव्रताः सत्य-वादिनः लोकस्य गुरवो भूत्वा ते भवन्ति अनुपस्कृताः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
सुव्रताः सुव्रत pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
लोकस्य लोक pos=n,g=m,c=6,n=s
गुरवो गुरु pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
अनुपस्कृताः अनुपस्कृत pos=a,g=m,c=1,n=p