Original

दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च ।अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ॥ २४ ॥

Segmented

दत्त्वा अतिथि देवेभ्यः पितृभ्यः स्व-जनस्य च अवशिष्टानि ये ऽश्नन्ति तान् आहुः विघस-आशिन्

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
अतिथि अतिथि pos=n,g=m,c=4,n=p
देवेभ्यः देव pos=n,g=m,c=4,n=p
पितृभ्यः पितृ pos=n,g=m,c=4,n=p
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
अवशिष्टानि अवशिष् pos=va,g=n,c=2,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
ऽश्नन्ति अश् pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
विघस विघस pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=2,n=p