Original

दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः ।सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ॥ २३ ॥

Segmented

दुराधर्षम् पदम् च एव गच्छन्ति विघस-आशिनः सायम् प्रातः विभज्य अन्नम् स्व-कुटुम्बे यथाविधि

Analysis

Word Lemma Parse
दुराधर्षम् दुराधर्ष pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विघस विघस pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
विभज्य विभज् pos=vi
अन्नम् अन्न pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
कुटुम्बे कुटुम्ब pos=n,g=n,c=7,n=s
यथाविधि यथाविधि pos=i