Original

एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः ।तस्माद्वनं मध्यमं च लोकेषु तप उच्यते ॥ २२ ॥

Segmented

एतद् विदुः तपः विप्रा द्वन्द्व-अतीताः विमत्सराः तस्माद् वनम् मध्यमम् च लोकेषु तप उच्यते

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
तपः तपस् pos=n,g=n,c=2,n=s
विप्रा विप्र pos=n,g=m,c=8,n=p
द्वन्द्व द्वंद्व pos=n,comp=y
अतीताः अती pos=va,g=m,c=1,n=p,f=part
विमत्सराः विमत्सर pos=a,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
वनम् वन pos=n,g=n,c=1,n=s
मध्यमम् मध्यम pos=a,g=n,c=1,n=s
pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
तप तपस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat