Original

तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः ।कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् ॥ २१ ॥

Segmented

तपः श्रेष्ठम् प्रजानाम् हि मूलम् एतत् न संशयः कुटुम्ब-विधिना अनेन यस्मिन् सर्वम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हि हि pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
कुटुम्ब कुटुम्ब pos=n,comp=y
विधिना विधि pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part