Original

देवा वै दुष्करं कृत्वा विभूतिं परमां गताः ।तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ॥ २० ॥

Segmented

देवा वै दुष्करम् कृत्वा विभूतिम् परमाम् गताः तस्माद् गार्हस्थ्यम् उद्वोढुम् दुष्करम् प्रब्रवीमि वः

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
वै वै pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
विभूतिम् विभूति pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
तस्माद् तस्मात् pos=i
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
उद्वोढुम् उद्वह् pos=vi
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p