Original

केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः ।अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ॥ २ ॥

Segmented

केचिद् गृहान् परित्यज्य वनम् अभ्यगमन् द्विजाः अजात-श्मश्रवः मन्दाः कुले जाताः प्रवव्रजुः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
गृहान् गृह pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
अभ्यगमन् अभिगम् pos=v,p=3,n=p,l=lun
द्विजाः द्विज pos=n,g=m,c=1,n=p
अजात अजात pos=a,comp=y
श्मश्रवः श्मश्रु pos=n,g=m,c=1,n=p
मन्दाः मन्द pos=a,g=m,c=1,n=p
कुले कुल pos=n,g=n,c=7,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
प्रवव्रजुः प्रव्रज् pos=v,p=3,n=p,l=lit