Original

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् ।संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ॥ १९ ॥

Segmented

देव-वंशान् पितृ-वंशान् ब्रह्म-वंशान् च शाश्वतान् संविभज्य गुरोः चर्याम् तद् वै दुष्करम् उच्यते

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
वंशान् वंश pos=n,g=m,c=2,n=p
पितृ पितृ pos=n,comp=y
वंशान् वंश pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वंशान् वंश pos=n,g=m,c=2,n=p
pos=i
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p
संविभज्य संविभज् pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
चर्याम् चर्या pos=n,g=f,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat