Original

एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम् ।तस्मात्तदध्यवसतस्तपस्वि तप उच्यते ॥ १८ ॥

Segmented

एतद् वो ऽस्तु तपो युक्तम् ददानि इति ऋषि-चोदितम् तस्मात् तद् अध्यवसतस् तपस्वि

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
वो त्वद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तपो तपस् pos=n,g=n,c=2,n=s
युक्तम् युक्त pos=a,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
ऋषि ऋषि pos=n,comp=y
चोदितम् चोदय् pos=va,g=n,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
तद् तद् pos=n,g=n,c=1,n=s
अध्यवसतस् तपस् pos=n,g=n,c=1,n=s
तपस्वि वच् pos=v,p=3,n=s,l=lat