Original

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् ।संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ॥ १७ ॥

Segmented

देव-वंशान् पितृ-वंशान् ब्रह्म-वंशान् च शाश्वतान् संत्यज्य मूढा वर्तन्ते ततो यान्ति अश्रुति-पन्थाम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
वंशान् वंश pos=n,g=m,c=2,n=p
पितृ पितृ pos=n,comp=y
वंशान् वंश pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वंशान् वंश pos=n,g=m,c=2,n=p
pos=i
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p
संत्यज्य संत्यज् pos=vi
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
ततो ततस् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
अश्रुति अश्रुति pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s