Original

अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः ।मूढानामर्थहीनानां तेषामेनस्तु विद्यते ॥ १६ ॥

Segmented

अथ ये कर्म निन्दन्तो मनुष्याः कापथम् गताः मूढानाम् अर्थ-हीनानाम् तेषाम् एनः तु विद्यते

Analysis

Word Lemma Parse
अथ अथ pos=i
ये यद् pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
निन्दन्तो निन्द् pos=va,g=m,c=1,n=p,f=part
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
कापथम् कापथ pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
मूढानाम् मुह् pos=va,g=m,c=6,n=p,f=part
अर्थ अर्थ pos=n,comp=y
हीनानाम् हा pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
एनः एनस् pos=n,g=n,c=1,n=s
तु तु pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat