Original

ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम् ।सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥ १५ ॥

Segmented

ईहन्ते सर्व-भूतानि तद् ऋतम् कर्म-सङ्गिनाम् सिद्धि-क्षेत्रम् इदम् पुण्यम् अयम् एव आश्रमः महान्

Analysis

Word Lemma Parse
ईहन्ते ईह् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
ऋतम् ऋत pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,comp=y
सङ्गिनाम् सङ्गिन् pos=a,g=m,c=6,n=p
सिद्धि सिद्धि pos=n,comp=y
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
एव एव pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s