Original

आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते ।मासार्धमासा ऋतव आदित्यशशितारकम् ॥ १४ ॥

Segmented

आम्नाय-दृढ-वादिन् तथा सिद्धिः इह इष्यते मास-अर्ध-मासाः ऋतव आदित्य-शशि-तारकम्

Analysis

Word Lemma Parse
आम्नाय आम्नाय pos=n,comp=y
दृढ दृढ pos=a,comp=y
वादिन् वादिन् pos=a,g=n,c=2,n=p
तथा तथा pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
इह इह pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मासाः मास pos=n,g=m,c=1,n=p
ऋतव ऋतु pos=n,g=m,c=1,n=p
आदित्य आदित्य pos=n,comp=y
शशि शशिन् pos=n,comp=y
तारकम् तारक pos=n,g=n,c=1,n=s