Original

कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः ।अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ॥ १३ ॥

Segmented

कर्माणि वैदिकानि अस्य स्वर्ग्यः पन्थाः तु अनुत्तमः अथ सर्वाणि कर्माणि मन्त्र-सिद्धानि चक्षते

Analysis

Word Lemma Parse
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
वैदिकानि वैदिक pos=a,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
स्वर्ग्यः स्वर्ग्य pos=a,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
तु तु pos=i
अनुत्तमः अनुत्तम pos=a,g=m,c=1,n=s
अथ अथ pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
मन्त्र मन्त्र pos=n,comp=y
सिद्धानि सिध् pos=va,g=n,c=2,n=p,f=part
चक्षते चक्ष् pos=v,p=3,n=p,l=lat